Declension table of ?avicālita

Deva

NeuterSingularDualPlural
Nominativeavicālitam avicālite avicālitāni
Vocativeavicālita avicālite avicālitāni
Accusativeavicālitam avicālite avicālitāni
Instrumentalavicālitena avicālitābhyām avicālitaiḥ
Dativeavicālitāya avicālitābhyām avicālitebhyaḥ
Ablativeavicālitāt avicālitābhyām avicālitebhyaḥ
Genitiveavicālitasya avicālitayoḥ avicālitānām
Locativeavicālite avicālitayoḥ avicāliteṣu

Compound avicālita -

Adverb -avicālitam -avicālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria