Declension table of ?avicālita

Deva

MasculineSingularDualPlural
Nominativeavicālitaḥ avicālitau avicālitāḥ
Vocativeavicālita avicālitau avicālitāḥ
Accusativeavicālitam avicālitau avicālitān
Instrumentalavicālitena avicālitābhyām avicālitaiḥ avicālitebhiḥ
Dativeavicālitāya avicālitābhyām avicālitebhyaḥ
Ablativeavicālitāt avicālitābhyām avicālitebhyaḥ
Genitiveavicālitasya avicālitayoḥ avicālitānām
Locativeavicālite avicālitayoḥ avicāliteṣu

Compound avicālita -

Adverb -avicālitam -avicālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria