Declension table of ?avicācali

Deva

NeuterSingularDualPlural
Nominativeavicācali avicācalinī avicācalīni
Vocativeavicācali avicācalinī avicācalīni
Accusativeavicācali avicācalinī avicācalīni
Instrumentalavicācalinā avicācalibhyām avicācalibhiḥ
Dativeavicācaline avicācalibhyām avicācalibhyaḥ
Ablativeavicācalinaḥ avicācalibhyām avicācalibhyaḥ
Genitiveavicācalinaḥ avicācalinoḥ avicācalīnām
Locativeavicācalini avicācalinoḥ avicācaliṣu

Compound avicācali -

Adverb -avicācali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria