Declension table of ?avicācalat

Deva

NeuterSingularDualPlural
Nominativeavicācalat avicācalantī avicācalatī avicācalanti
Vocativeavicācalat avicācalantī avicācalatī avicācalanti
Accusativeavicācalat avicācalantī avicācalatī avicācalanti
Instrumentalavicācalatā avicācaladbhyām avicācaladbhiḥ
Dativeavicācalate avicācaladbhyām avicācaladbhyaḥ
Ablativeavicācalataḥ avicācaladbhyām avicācaladbhyaḥ
Genitiveavicācalataḥ avicācalatoḥ avicācalatām
Locativeavicācalati avicācalatoḥ avicācalatsu

Adverb -avicācalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria