Declension table of ?avicācalā

Deva

FeminineSingularDualPlural
Nominativeavicācalā avicācale avicācalāḥ
Vocativeavicācale avicācale avicācalāḥ
Accusativeavicācalām avicācale avicācalāḥ
Instrumentalavicācalayā avicācalābhyām avicācalābhiḥ
Dativeavicācalāyai avicācalābhyām avicācalābhyaḥ
Ablativeavicācalāyāḥ avicācalābhyām avicācalābhyaḥ
Genitiveavicācalāyāḥ avicācalayoḥ avicācalānām
Locativeavicācalāyām avicācalayoḥ avicācalāsu

Adverb -avicācalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria