Declension table of ?avicācala

Deva

NeuterSingularDualPlural
Nominativeavicācalam avicācale avicācalāni
Vocativeavicācala avicācale avicācalāni
Accusativeavicācalam avicācale avicācalāni
Instrumentalavicācalena avicācalābhyām avicācalaiḥ
Dativeavicācalāya avicācalābhyām avicācalebhyaḥ
Ablativeavicācalāt avicācalābhyām avicācalebhyaḥ
Genitiveavicācalasya avicācalayoḥ avicācalānām
Locativeavicācale avicācalayoḥ avicācaleṣu

Compound avicācala -

Adverb -avicācalam -avicācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria