Declension table of ?avicṛtya

Deva

NeuterSingularDualPlural
Nominativeavicṛtyam avicṛtye avicṛtyāni
Vocativeavicṛtya avicṛtye avicṛtyāni
Accusativeavicṛtyam avicṛtye avicṛtyāni
Instrumentalavicṛtyena avicṛtyābhyām avicṛtyaiḥ
Dativeavicṛtyāya avicṛtyābhyām avicṛtyebhyaḥ
Ablativeavicṛtyāt avicṛtyābhyām avicṛtyebhyaḥ
Genitiveavicṛtyasya avicṛtyayoḥ avicṛtyānām
Locativeavicṛtye avicṛtyayoḥ avicṛtyeṣu

Compound avicṛtya -

Adverb -avicṛtyam -avicṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria