Declension table of ?avicṛtya

Deva

MasculineSingularDualPlural
Nominativeavicṛtyaḥ avicṛtyau avicṛtyāḥ
Vocativeavicṛtya avicṛtyau avicṛtyāḥ
Accusativeavicṛtyam avicṛtyau avicṛtyān
Instrumentalavicṛtyena avicṛtyābhyām avicṛtyaiḥ avicṛtyebhiḥ
Dativeavicṛtyāya avicṛtyābhyām avicṛtyebhyaḥ
Ablativeavicṛtyāt avicṛtyābhyām avicṛtyebhyaḥ
Genitiveavicṛtyasya avicṛtyayoḥ avicṛtyānām
Locativeavicṛtye avicṛtyayoḥ avicṛtyeṣu

Compound avicṛtya -

Adverb -avicṛtyam -avicṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria