Declension table of ?avibudhā

Deva

FeminineSingularDualPlural
Nominativeavibudhā avibudhe avibudhāḥ
Vocativeavibudhe avibudhe avibudhāḥ
Accusativeavibudhām avibudhe avibudhāḥ
Instrumentalavibudhayā avibudhābhyām avibudhābhiḥ
Dativeavibudhāyai avibudhābhyām avibudhābhyaḥ
Ablativeavibudhāyāḥ avibudhābhyām avibudhābhyaḥ
Genitiveavibudhāyāḥ avibudhayoḥ avibudhānām
Locativeavibudhāyām avibudhayoḥ avibudhāsu

Adverb -avibudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria