Declension table of ?avibudha

Deva

NeuterSingularDualPlural
Nominativeavibudham avibudhe avibudhāni
Vocativeavibudha avibudhe avibudhāni
Accusativeavibudham avibudhe avibudhāni
Instrumentalavibudhena avibudhābhyām avibudhaiḥ
Dativeavibudhāya avibudhābhyām avibudhebhyaḥ
Ablativeavibudhāt avibudhābhyām avibudhebhyaḥ
Genitiveavibudhasya avibudhayoḥ avibudhānām
Locativeavibudhe avibudhayoḥ avibudheṣu

Compound avibudha -

Adverb -avibudham -avibudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria