Declension table of ?avibruvat

Deva

NeuterSingularDualPlural
Nominativeavibruvat avibruvantī avibruvatī avibruvanti
Vocativeavibruvat avibruvantī avibruvatī avibruvanti
Accusativeavibruvat avibruvantī avibruvatī avibruvanti
Instrumentalavibruvatā avibruvadbhyām avibruvadbhiḥ
Dativeavibruvate avibruvadbhyām avibruvadbhyaḥ
Ablativeavibruvataḥ avibruvadbhyām avibruvadbhyaḥ
Genitiveavibruvataḥ avibruvatoḥ avibruvatām
Locativeavibruvati avibruvatoḥ avibruvatsu

Adverb -avibruvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria