Declension table of ?avibruvat

Deva

MasculineSingularDualPlural
Nominativeavibruvān avibruvantau avibruvantaḥ
Vocativeavibruvan avibruvantau avibruvantaḥ
Accusativeavibruvantam avibruvantau avibruvataḥ
Instrumentalavibruvatā avibruvadbhyām avibruvadbhiḥ
Dativeavibruvate avibruvadbhyām avibruvadbhyaḥ
Ablativeavibruvataḥ avibruvadbhyām avibruvadbhyaḥ
Genitiveavibruvataḥ avibruvatoḥ avibruvatām
Locativeavibruvati avibruvatoḥ avibruvatsu

Compound avibruvat -

Adverb -avibruvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria