Declension table of ?avibhuj

Deva

MasculineSingularDualPlural
Nominativeavibhuk avibhujau avibhujaḥ
Vocativeavibhuk avibhujau avibhujaḥ
Accusativeavibhujam avibhujau avibhujaḥ
Instrumentalavibhujā avibhugbhyām avibhugbhiḥ
Dativeavibhuje avibhugbhyām avibhugbhyaḥ
Ablativeavibhujaḥ avibhugbhyām avibhugbhyaḥ
Genitiveavibhujaḥ avibhujoḥ avibhujām
Locativeavibhuji avibhujoḥ avibhukṣu

Compound avibhuk -

Adverb -avibhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria