Declension table of ?avibhrama

Deva

MasculineSingularDualPlural
Nominativeavibhramaḥ avibhramau avibhramāḥ
Vocativeavibhrama avibhramau avibhramāḥ
Accusativeavibhramam avibhramau avibhramān
Instrumentalavibhrameṇa avibhramābhyām avibhramaiḥ avibhramebhiḥ
Dativeavibhramāya avibhramābhyām avibhramebhyaḥ
Ablativeavibhramāt avibhramābhyām avibhramebhyaḥ
Genitiveavibhramasya avibhramayoḥ avibhramāṇām
Locativeavibhrame avibhramayoḥ avibhrameṣu

Compound avibhrama -

Adverb -avibhramam -avibhramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria