Declension table of ?avibhrāntā

Deva

FeminineSingularDualPlural
Nominativeavibhrāntā avibhrānte avibhrāntāḥ
Vocativeavibhrānte avibhrānte avibhrāntāḥ
Accusativeavibhrāntām avibhrānte avibhrāntāḥ
Instrumentalavibhrāntayā avibhrāntābhyām avibhrāntābhiḥ
Dativeavibhrāntāyai avibhrāntābhyām avibhrāntābhyaḥ
Ablativeavibhrāntāyāḥ avibhrāntābhyām avibhrāntābhyaḥ
Genitiveavibhrāntāyāḥ avibhrāntayoḥ avibhrāntānām
Locativeavibhrāntāyām avibhrāntayoḥ avibhrāntāsu

Adverb -avibhrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria