Declension table of ?avibhrānta

Deva

NeuterSingularDualPlural
Nominativeavibhrāntam avibhrānte avibhrāntāni
Vocativeavibhrānta avibhrānte avibhrāntāni
Accusativeavibhrāntam avibhrānte avibhrāntāni
Instrumentalavibhrāntena avibhrāntābhyām avibhrāntaiḥ
Dativeavibhrāntāya avibhrāntābhyām avibhrāntebhyaḥ
Ablativeavibhrāntāt avibhrāntābhyām avibhrāntebhyaḥ
Genitiveavibhrāntasya avibhrāntayoḥ avibhrāntānām
Locativeavibhrānte avibhrāntayoḥ avibhrānteṣu

Compound avibhrānta -

Adverb -avibhrāntam -avibhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria