Declension table of ?avibhrānta

Deva

MasculineSingularDualPlural
Nominativeavibhrāntaḥ avibhrāntau avibhrāntāḥ
Vocativeavibhrānta avibhrāntau avibhrāntāḥ
Accusativeavibhrāntam avibhrāntau avibhrāntān
Instrumentalavibhrāntena avibhrāntābhyām avibhrāntaiḥ avibhrāntebhiḥ
Dativeavibhrāntāya avibhrāntābhyām avibhrāntebhyaḥ
Ablativeavibhrāntāt avibhrāntābhyām avibhrāntebhyaḥ
Genitiveavibhrāntasya avibhrāntayoḥ avibhrāntānām
Locativeavibhrānte avibhrāntayoḥ avibhrānteṣu

Compound avibhrānta -

Adverb -avibhrāntam -avibhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria