Declension table of ?avibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeavibhraṣṭaḥ avibhraṣṭau avibhraṣṭāḥ
Vocativeavibhraṣṭa avibhraṣṭau avibhraṣṭāḥ
Accusativeavibhraṣṭam avibhraṣṭau avibhraṣṭān
Instrumentalavibhraṣṭena avibhraṣṭābhyām avibhraṣṭaiḥ avibhraṣṭebhiḥ
Dativeavibhraṣṭāya avibhraṣṭābhyām avibhraṣṭebhyaḥ
Ablativeavibhraṣṭāt avibhraṣṭābhyām avibhraṣṭebhyaḥ
Genitiveavibhraṣṭasya avibhraṣṭayoḥ avibhraṣṭānām
Locativeavibhraṣṭe avibhraṣṭayoḥ avibhraṣṭeṣu

Compound avibhraṣṭa -

Adverb -avibhraṣṭam -avibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria