Declension table of ?avibhraṃśa

Deva

NeuterSingularDualPlural
Nominativeavibhraṃśam avibhraṃśe avibhraṃśāni
Vocativeavibhraṃśa avibhraṃśe avibhraṃśāni
Accusativeavibhraṃśam avibhraṃśe avibhraṃśāni
Instrumentalavibhraṃśena avibhraṃśābhyām avibhraṃśaiḥ
Dativeavibhraṃśāya avibhraṃśābhyām avibhraṃśebhyaḥ
Ablativeavibhraṃśāt avibhraṃśābhyām avibhraṃśebhyaḥ
Genitiveavibhraṃśasya avibhraṃśayoḥ avibhraṃśānām
Locativeavibhraṃśe avibhraṃśayoḥ avibhraṃśeṣu

Compound avibhraṃśa -

Adverb -avibhraṃśam -avibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria