Declension table of ?avibhraṃśa

Deva

MasculineSingularDualPlural
Nominativeavibhraṃśaḥ avibhraṃśau avibhraṃśāḥ
Vocativeavibhraṃśa avibhraṃśau avibhraṃśāḥ
Accusativeavibhraṃśam avibhraṃśau avibhraṃśān
Instrumentalavibhraṃśena avibhraṃśābhyām avibhraṃśaiḥ avibhraṃśebhiḥ
Dativeavibhraṃśāya avibhraṃśābhyām avibhraṃśebhyaḥ
Ablativeavibhraṃśāt avibhraṃśābhyām avibhraṃśebhyaḥ
Genitiveavibhraṃśasya avibhraṃśayoḥ avibhraṃśānām
Locativeavibhraṃśe avibhraṃśayoḥ avibhraṃśeṣu

Compound avibhraṃśa -

Adverb -avibhraṃśam -avibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria