Declension table of ?avibhraṃsin

Deva

NeuterSingularDualPlural
Nominativeavibhraṃsi avibhraṃsinī avibhraṃsīni
Vocativeavibhraṃsin avibhraṃsi avibhraṃsinī avibhraṃsīni
Accusativeavibhraṃsi avibhraṃsinī avibhraṃsīni
Instrumentalavibhraṃsinā avibhraṃsibhyām avibhraṃsibhiḥ
Dativeavibhraṃsine avibhraṃsibhyām avibhraṃsibhyaḥ
Ablativeavibhraṃsinaḥ avibhraṃsibhyām avibhraṃsibhyaḥ
Genitiveavibhraṃsinaḥ avibhraṃsinoḥ avibhraṃsinām
Locativeavibhraṃsini avibhraṃsinoḥ avibhraṃsiṣu

Compound avibhraṃsi -

Adverb -avibhraṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria