Declension table of avibhinna

Deva

NeuterSingularDualPlural
Nominativeavibhinnam avibhinne avibhinnāni
Vocativeavibhinna avibhinne avibhinnāni
Accusativeavibhinnam avibhinne avibhinnāni
Instrumentalavibhinnena avibhinnābhyām avibhinnaiḥ
Dativeavibhinnāya avibhinnābhyām avibhinnebhyaḥ
Ablativeavibhinnāt avibhinnābhyām avibhinnebhyaḥ
Genitiveavibhinnasya avibhinnayoḥ avibhinnānām
Locativeavibhinne avibhinnayoḥ avibhinneṣu

Compound avibhinna -

Adverb -avibhinnam -avibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria