Declension table of avibhinna

Deva

MasculineSingularDualPlural
Nominativeavibhinnaḥ avibhinnau avibhinnāḥ
Vocativeavibhinna avibhinnau avibhinnāḥ
Accusativeavibhinnam avibhinnau avibhinnān
Instrumentalavibhinnena avibhinnābhyām avibhinnaiḥ avibhinnebhiḥ
Dativeavibhinnāya avibhinnābhyām avibhinnebhyaḥ
Ablativeavibhinnāt avibhinnābhyām avibhinnebhyaḥ
Genitiveavibhinnasya avibhinnayoḥ avibhinnānām
Locativeavibhinne avibhinnayoḥ avibhinneṣu

Compound avibhinna -

Adverb -avibhinnam -avibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria