Declension table of ?avibhavatā

Deva

FeminineSingularDualPlural
Nominativeavibhavatā avibhavate avibhavatāḥ
Vocativeavibhavate avibhavate avibhavatāḥ
Accusativeavibhavatām avibhavate avibhavatāḥ
Instrumentalavibhavatayā avibhavatābhyām avibhavatābhiḥ
Dativeavibhavatāyai avibhavatābhyām avibhavatābhyaḥ
Ablativeavibhavatāyāḥ avibhavatābhyām avibhavatābhyaḥ
Genitiveavibhavatāyāḥ avibhavatayoḥ avibhavatānām
Locativeavibhavatāyām avibhavatayoḥ avibhavatāsu

Adverb -avibhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria