Declension table of ?avibhavat

Deva

MasculineSingularDualPlural
Nominativeavibhavān avibhavantau avibhavantaḥ
Vocativeavibhavan avibhavantau avibhavantaḥ
Accusativeavibhavantam avibhavantau avibhavataḥ
Instrumentalavibhavatā avibhavadbhyām avibhavadbhiḥ
Dativeavibhavate avibhavadbhyām avibhavadbhyaḥ
Ablativeavibhavataḥ avibhavadbhyām avibhavadbhyaḥ
Genitiveavibhavataḥ avibhavatoḥ avibhavatām
Locativeavibhavati avibhavatoḥ avibhavatsu

Compound avibhavat -

Adverb -avibhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria