Declension table of ?avibhaktin

Deva

MasculineSingularDualPlural
Nominativeavibhaktī avibhaktinau avibhaktinaḥ
Vocativeavibhaktin avibhaktinau avibhaktinaḥ
Accusativeavibhaktinam avibhaktinau avibhaktinaḥ
Instrumentalavibhaktinā avibhaktibhyām avibhaktibhiḥ
Dativeavibhaktine avibhaktibhyām avibhaktibhyaḥ
Ablativeavibhaktinaḥ avibhaktibhyām avibhaktibhyaḥ
Genitiveavibhaktinaḥ avibhaktinoḥ avibhaktinām
Locativeavibhaktini avibhaktinoḥ avibhaktiṣu

Compound avibhakti -

Adverb -avibhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria