Declension table of ?avibhāvyamānā

Deva

FeminineSingularDualPlural
Nominativeavibhāvyamānā avibhāvyamāne avibhāvyamānāḥ
Vocativeavibhāvyamāne avibhāvyamāne avibhāvyamānāḥ
Accusativeavibhāvyamānām avibhāvyamāne avibhāvyamānāḥ
Instrumentalavibhāvyamānayā avibhāvyamānābhyām avibhāvyamānābhiḥ
Dativeavibhāvyamānāyai avibhāvyamānābhyām avibhāvyamānābhyaḥ
Ablativeavibhāvyamānāyāḥ avibhāvyamānābhyām avibhāvyamānābhyaḥ
Genitiveavibhāvyamānāyāḥ avibhāvyamānayoḥ avibhāvyamānānām
Locativeavibhāvyamānāyām avibhāvyamānayoḥ avibhāvyamānāsu

Adverb -avibhāvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria