Declension table of ?avibhāvyamāna

Deva

NeuterSingularDualPlural
Nominativeavibhāvyamānam avibhāvyamāne avibhāvyamānāni
Vocativeavibhāvyamāna avibhāvyamāne avibhāvyamānāni
Accusativeavibhāvyamānam avibhāvyamāne avibhāvyamānāni
Instrumentalavibhāvyamānena avibhāvyamānābhyām avibhāvyamānaiḥ
Dativeavibhāvyamānāya avibhāvyamānābhyām avibhāvyamānebhyaḥ
Ablativeavibhāvyamānāt avibhāvyamānābhyām avibhāvyamānebhyaḥ
Genitiveavibhāvyamānasya avibhāvyamānayoḥ avibhāvyamānānām
Locativeavibhāvyamāne avibhāvyamānayoḥ avibhāvyamāneṣu

Compound avibhāvyamāna -

Adverb -avibhāvyamānam -avibhāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria