Declension table of ?avibhāvitā

Deva

FeminineSingularDualPlural
Nominativeavibhāvitā avibhāvite avibhāvitāḥ
Vocativeavibhāvite avibhāvite avibhāvitāḥ
Accusativeavibhāvitām avibhāvite avibhāvitāḥ
Instrumentalavibhāvitayā avibhāvitābhyām avibhāvitābhiḥ
Dativeavibhāvitāyai avibhāvitābhyām avibhāvitābhyaḥ
Ablativeavibhāvitāyāḥ avibhāvitābhyām avibhāvitābhyaḥ
Genitiveavibhāvitāyāḥ avibhāvitayoḥ avibhāvitānām
Locativeavibhāvitāyām avibhāvitayoḥ avibhāvitāsu

Adverb -avibhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria