Declension table of ?avibhāvita

Deva

NeuterSingularDualPlural
Nominativeavibhāvitam avibhāvite avibhāvitāni
Vocativeavibhāvita avibhāvite avibhāvitāni
Accusativeavibhāvitam avibhāvite avibhāvitāni
Instrumentalavibhāvitena avibhāvitābhyām avibhāvitaiḥ
Dativeavibhāvitāya avibhāvitābhyām avibhāvitebhyaḥ
Ablativeavibhāvitāt avibhāvitābhyām avibhāvitebhyaḥ
Genitiveavibhāvitasya avibhāvitayoḥ avibhāvitānām
Locativeavibhāvite avibhāvitayoḥ avibhāviteṣu

Compound avibhāvita -

Adverb -avibhāvitam -avibhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria