Declension table of ?avibhāvanīyā

Deva

FeminineSingularDualPlural
Nominativeavibhāvanīyā avibhāvanīye avibhāvanīyāḥ
Vocativeavibhāvanīye avibhāvanīye avibhāvanīyāḥ
Accusativeavibhāvanīyām avibhāvanīye avibhāvanīyāḥ
Instrumentalavibhāvanīyayā avibhāvanīyābhyām avibhāvanīyābhiḥ
Dativeavibhāvanīyāyai avibhāvanīyābhyām avibhāvanīyābhyaḥ
Ablativeavibhāvanīyāyāḥ avibhāvanīyābhyām avibhāvanīyābhyaḥ
Genitiveavibhāvanīyāyāḥ avibhāvanīyayoḥ avibhāvanīyānām
Locativeavibhāvanīyāyām avibhāvanīyayoḥ avibhāvanīyāsu

Adverb -avibhāvanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria