Declension table of ?avibhāvanīya

Deva

NeuterSingularDualPlural
Nominativeavibhāvanīyam avibhāvanīye avibhāvanīyāni
Vocativeavibhāvanīya avibhāvanīye avibhāvanīyāni
Accusativeavibhāvanīyam avibhāvanīye avibhāvanīyāni
Instrumentalavibhāvanīyena avibhāvanīyābhyām avibhāvanīyaiḥ
Dativeavibhāvanīyāya avibhāvanīyābhyām avibhāvanīyebhyaḥ
Ablativeavibhāvanīyāt avibhāvanīyābhyām avibhāvanīyebhyaḥ
Genitiveavibhāvanīyasya avibhāvanīyayoḥ avibhāvanīyānām
Locativeavibhāvanīye avibhāvanīyayoḥ avibhāvanīyeṣu

Compound avibhāvanīya -

Adverb -avibhāvanīyam -avibhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria