Declension table of ?avibhājyatā

Deva

FeminineSingularDualPlural
Nominativeavibhājyatā avibhājyate avibhājyatāḥ
Vocativeavibhājyate avibhājyate avibhājyatāḥ
Accusativeavibhājyatām avibhājyate avibhājyatāḥ
Instrumentalavibhājyatayā avibhājyatābhyām avibhājyatābhiḥ
Dativeavibhājyatāyai avibhājyatābhyām avibhājyatābhyaḥ
Ablativeavibhājyatāyāḥ avibhājyatābhyām avibhājyatābhyaḥ
Genitiveavibhājyatāyāḥ avibhājyatayoḥ avibhājyatānām
Locativeavibhājyatāyām avibhājyatayoḥ avibhājyatāsu

Adverb -avibhājyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria