Declension table of ?avibhājya

Deva

NeuterSingularDualPlural
Nominativeavibhājyam avibhājye avibhājyāni
Vocativeavibhājya avibhājye avibhājyāni
Accusativeavibhājyam avibhājye avibhājyāni
Instrumentalavibhājyena avibhājyābhyām avibhājyaiḥ
Dativeavibhājyāya avibhājyābhyām avibhājyebhyaḥ
Ablativeavibhājyāt avibhājyābhyām avibhājyebhyaḥ
Genitiveavibhājyasya avibhājyayoḥ avibhājyānām
Locativeavibhājye avibhājyayoḥ avibhājyeṣu

Compound avibhājya -

Adverb -avibhājyam -avibhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria