Declension table of ?avibhājya

Deva

MasculineSingularDualPlural
Nominativeavibhājyaḥ avibhājyau avibhājyāḥ
Vocativeavibhājya avibhājyau avibhājyāḥ
Accusativeavibhājyam avibhājyau avibhājyān
Instrumentalavibhājyena avibhājyābhyām avibhājyaiḥ avibhājyebhiḥ
Dativeavibhājyāya avibhājyābhyām avibhājyebhyaḥ
Ablativeavibhājyāt avibhājyābhyām avibhājyebhyaḥ
Genitiveavibhājyasya avibhājyayoḥ avibhājyānām
Locativeavibhājye avibhājyayoḥ avibhājyeṣu

Compound avibhājya -

Adverb -avibhājyam -avibhājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria