Declension table of ?avibhāgya

Deva

MasculineSingularDualPlural
Nominativeavibhāgyaḥ avibhāgyau avibhāgyāḥ
Vocativeavibhāgya avibhāgyau avibhāgyāḥ
Accusativeavibhāgyam avibhāgyau avibhāgyān
Instrumentalavibhāgyena avibhāgyābhyām avibhāgyaiḥ avibhāgyebhiḥ
Dativeavibhāgyāya avibhāgyābhyām avibhāgyebhyaḥ
Ablativeavibhāgyāt avibhāgyābhyām avibhāgyebhyaḥ
Genitiveavibhāgyasya avibhāgyayoḥ avibhāgyānām
Locativeavibhāgye avibhāgyayoḥ avibhāgyeṣu

Compound avibhāgya -

Adverb -avibhāgyam -avibhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria