Declension table of ?avibhāgin

Deva

NeuterSingularDualPlural
Nominativeavibhāgi avibhāginī avibhāgīni
Vocativeavibhāgin avibhāgi avibhāginī avibhāgīni
Accusativeavibhāgi avibhāginī avibhāgīni
Instrumentalavibhāginā avibhāgibhyām avibhāgibhiḥ
Dativeavibhāgine avibhāgibhyām avibhāgibhyaḥ
Ablativeavibhāginaḥ avibhāgibhyām avibhāgibhyaḥ
Genitiveavibhāginaḥ avibhāginoḥ avibhāginām
Locativeavibhāgini avibhāginoḥ avibhāgiṣu

Compound avibhāgi -

Adverb -avibhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria