Declension table of ?aviṣyu

Deva

NeuterSingularDualPlural
Nominativeaviṣyu aviṣyuṇī aviṣyūṇi
Vocativeaviṣyu aviṣyuṇī aviṣyūṇi
Accusativeaviṣyu aviṣyuṇī aviṣyūṇi
Instrumentalaviṣyuṇā aviṣyubhyām aviṣyubhiḥ
Dativeaviṣyuṇe aviṣyubhyām aviṣyubhyaḥ
Ablativeaviṣyuṇaḥ aviṣyubhyām aviṣyubhyaḥ
Genitiveaviṣyuṇaḥ aviṣyuṇoḥ aviṣyūṇām
Locativeaviṣyuṇi aviṣyuṇoḥ aviṣyuṣu

Compound aviṣyu -

Adverb -aviṣyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria