Declension table of ?aviṣyu

Deva

MasculineSingularDualPlural
Nominativeaviṣyuḥ aviṣyū aviṣyavaḥ
Vocativeaviṣyo aviṣyū aviṣyavaḥ
Accusativeaviṣyum aviṣyū aviṣyūn
Instrumentalaviṣyuṇā aviṣyubhyām aviṣyubhiḥ
Dativeaviṣyave aviṣyubhyām aviṣyubhyaḥ
Ablativeaviṣyoḥ aviṣyubhyām aviṣyubhyaḥ
Genitiveaviṣyoḥ aviṣyvoḥ aviṣyūṇām
Locativeaviṣyau aviṣyvoḥ aviṣyuṣu

Compound aviṣyu -

Adverb -aviṣyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria