Declension table of ?aviṣyatā

Deva

FeminineSingularDualPlural
Nominativeaviṣyatā aviṣyate aviṣyatāḥ
Vocativeaviṣyate aviṣyate aviṣyatāḥ
Accusativeaviṣyatām aviṣyate aviṣyatāḥ
Instrumentalaviṣyatayā aviṣyatābhyām aviṣyatābhiḥ
Dativeaviṣyatāyai aviṣyatābhyām aviṣyatābhyaḥ
Ablativeaviṣyatāyāḥ aviṣyatābhyām aviṣyatābhyaḥ
Genitiveaviṣyatāyāḥ aviṣyatayoḥ aviṣyatānām
Locativeaviṣyatāyām aviṣyatayoḥ aviṣyatāsu

Adverb -aviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria