Declension table of ?aviṣyat

Deva

NeuterSingularDualPlural
Nominativeaviṣyat aviṣyantī aviṣyatī aviṣyanti
Vocativeaviṣyat aviṣyantī aviṣyatī aviṣyanti
Accusativeaviṣyat aviṣyantī aviṣyatī aviṣyanti
Instrumentalaviṣyatā aviṣyadbhyām aviṣyadbhiḥ
Dativeaviṣyate aviṣyadbhyām aviṣyadbhyaḥ
Ablativeaviṣyataḥ aviṣyadbhyām aviṣyadbhyaḥ
Genitiveaviṣyataḥ aviṣyatoḥ aviṣyatām
Locativeaviṣyati aviṣyatoḥ aviṣyatsu

Adverb -aviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria