Declension table of ?aviṣyat

Deva

MasculineSingularDualPlural
Nominativeaviṣyan aviṣyantau aviṣyantaḥ
Vocativeaviṣyan aviṣyantau aviṣyantaḥ
Accusativeaviṣyantam aviṣyantau aviṣyataḥ
Instrumentalaviṣyatā aviṣyadbhyām aviṣyadbhiḥ
Dativeaviṣyate aviṣyadbhyām aviṣyadbhyaḥ
Ablativeaviṣyataḥ aviṣyadbhyām aviṣyadbhyaḥ
Genitiveaviṣyataḥ aviṣyatoḥ aviṣyatām
Locativeaviṣyati aviṣyatoḥ aviṣyatsu

Compound aviṣyat -

Adverb -aviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria