Declension table of ?aviṣī

Deva

FeminineSingularDualPlural
Nominativeaviṣī aviṣyau aviṣyaḥ
Vocativeaviṣi aviṣyau aviṣyaḥ
Accusativeaviṣīm aviṣyau aviṣīḥ
Instrumentalaviṣyā aviṣībhyām aviṣībhiḥ
Dativeaviṣyai aviṣībhyām aviṣībhyaḥ
Ablativeaviṣyāḥ aviṣībhyām aviṣībhyaḥ
Genitiveaviṣyāḥ aviṣyoḥ aviṣīṇām
Locativeaviṣyām aviṣyoḥ aviṣīṣu

Compound aviṣi - aviṣī -

Adverb -aviṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria