Declension table of ?aviṣayamanas

Deva

NeuterSingularDualPlural
Nominativeaviṣayamanaḥ aviṣayamanasī aviṣayamanāṃsi
Vocativeaviṣayamanaḥ aviṣayamanasī aviṣayamanāṃsi
Accusativeaviṣayamanaḥ aviṣayamanasī aviṣayamanāṃsi
Instrumentalaviṣayamanasā aviṣayamanobhyām aviṣayamanobhiḥ
Dativeaviṣayamanase aviṣayamanobhyām aviṣayamanobhyaḥ
Ablativeaviṣayamanasaḥ aviṣayamanobhyām aviṣayamanobhyaḥ
Genitiveaviṣayamanasaḥ aviṣayamanasoḥ aviṣayamanasām
Locativeaviṣayamanasi aviṣayamanasoḥ aviṣayamanaḥsu

Compound aviṣayamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria