Declension table of aviṣaya

Deva

NeuterSingularDualPlural
Nominativeaviṣayam aviṣaye aviṣayāṇi
Vocativeaviṣaya aviṣaye aviṣayāṇi
Accusativeaviṣayam aviṣaye aviṣayāṇi
Instrumentalaviṣayeṇa aviṣayābhyām aviṣayaiḥ
Dativeaviṣayāya aviṣayābhyām aviṣayebhyaḥ
Ablativeaviṣayāt aviṣayābhyām aviṣayebhyaḥ
Genitiveaviṣayasya aviṣayayoḥ aviṣayāṇām
Locativeaviṣaye aviṣayayoḥ aviṣayeṣu

Compound aviṣaya -

Adverb -aviṣayam -aviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria