Declension table of aviṣaya

Deva

MasculineSingularDualPlural
Nominativeaviṣayaḥ aviṣayau aviṣayāḥ
Vocativeaviṣaya aviṣayau aviṣayāḥ
Accusativeaviṣayam aviṣayau aviṣayān
Instrumentalaviṣayeṇa aviṣayābhyām aviṣayaiḥ aviṣayebhiḥ
Dativeaviṣayāya aviṣayābhyām aviṣayebhyaḥ
Ablativeaviṣayāt aviṣayābhyām aviṣayebhyaḥ
Genitiveaviṣayasya aviṣayayoḥ aviṣayāṇām
Locativeaviṣaye aviṣayayoḥ aviṣayeṣu

Compound aviṣaya -

Adverb -aviṣayam -aviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria