Declension table of ?aviṣamapadatā

Deva

FeminineSingularDualPlural
Nominativeaviṣamapadatā aviṣamapadate aviṣamapadatāḥ
Vocativeaviṣamapadate aviṣamapadate aviṣamapadatāḥ
Accusativeaviṣamapadatām aviṣamapadate aviṣamapadatāḥ
Instrumentalaviṣamapadatayā aviṣamapadatābhyām aviṣamapadatābhiḥ
Dativeaviṣamapadatāyai aviṣamapadatābhyām aviṣamapadatābhyaḥ
Ablativeaviṣamapadatāyāḥ aviṣamapadatābhyām aviṣamapadatābhyaḥ
Genitiveaviṣamapadatāyāḥ aviṣamapadatayoḥ aviṣamapadatānām
Locativeaviṣamapadatāyām aviṣamapadatayoḥ aviṣamapadatāsu

Adverb -aviṣamapadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria