Declension table of ?aviṣamā

Deva

FeminineSingularDualPlural
Nominativeaviṣamā aviṣame aviṣamāḥ
Vocativeaviṣame aviṣame aviṣamāḥ
Accusativeaviṣamām aviṣame aviṣamāḥ
Instrumentalaviṣamayā aviṣamābhyām aviṣamābhiḥ
Dativeaviṣamāyai aviṣamābhyām aviṣamābhyaḥ
Ablativeaviṣamāyāḥ aviṣamābhyām aviṣamābhyaḥ
Genitiveaviṣamāyāḥ aviṣamayoḥ aviṣamāṇām
Locativeaviṣamāyām aviṣamayoḥ aviṣamāsu

Adverb -aviṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria