Declension table of ?aviṣama

Deva

NeuterSingularDualPlural
Nominativeaviṣamam aviṣame aviṣamāṇi
Vocativeaviṣama aviṣame aviṣamāṇi
Accusativeaviṣamam aviṣame aviṣamāṇi
Instrumentalaviṣameṇa aviṣamābhyām aviṣamaiḥ
Dativeaviṣamāya aviṣamābhyām aviṣamebhyaḥ
Ablativeaviṣamāt aviṣamābhyām aviṣamebhyaḥ
Genitiveaviṣamasya aviṣamayoḥ aviṣamāṇām
Locativeaviṣame aviṣamayoḥ aviṣameṣu

Compound aviṣama -

Adverb -aviṣamam -aviṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria