Declension table of ?aviṣama

Deva

MasculineSingularDualPlural
Nominativeaviṣamaḥ aviṣamau aviṣamāḥ
Vocativeaviṣama aviṣamau aviṣamāḥ
Accusativeaviṣamam aviṣamau aviṣamān
Instrumentalaviṣameṇa aviṣamābhyām aviṣamaiḥ aviṣamebhiḥ
Dativeaviṣamāya aviṣamābhyām aviṣamebhyaḥ
Ablativeaviṣamāt aviṣamābhyām aviṣamebhyaḥ
Genitiveaviṣamasya aviṣamayoḥ aviṣamāṇām
Locativeaviṣame aviṣamayoḥ aviṣameṣu

Compound aviṣama -

Adverb -aviṣamam -aviṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria